Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part A

“वृद्धिरादैच्” इति सूत्रविचारः

रा. गुरुप्रसादः

शोधपत्रस्यास्य प्रमुखोद्देश्यं तावत् पाणिनीये सूत्रविचाराणां स्थालीपुलाकन्यायेन “वृद्धिरादैच्” इति पाणिनीय-अष्टाध्यायीग्रन्थस्य आदिभूतं मङ्गळरूपं सूत्रं विभिन्नग्रन्थदिशा सुस्पष्टतया विचाराणामवबोधः। तथा च – वृद्धिरादैच् इति सूत्रे “आदैच्” इति पदस्य समासविचारः, लघुशब्देन्दुशेखरग्रन्थदिशा प्रकृतसूत्रसम्बद्धपदत्रयविचारः, एवं प्रकृतसूत्रमिदं संज्ञा आहोस्वित् विधिः इत्येवमादि विचाराः सप्रमाणं स्फुटतया प्रतिपाद्यन्ते। तत्रापि प्रसङ्गानुसारं विचारगतसूत्राणामुल्लेखनञ्च क्रियते।
Pages : 33-35 | 247 Views | 88 Downloads


International Journal of Sanskrit Research
How to cite this article:
रा. गुरुप्रसादः. “वृद्धिरादैच्” इति सूत्रविचारः. Int J Sanskrit Res 2023;9(4):33-35.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.