Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part A

पाणिनीयव्याकरणस्य अपादानकारकम्

खेमलालशर्मा

पाणिनीयव्याकरणस्य अपादानकारकस्य समीक्षणे नैकानां ग्रन्थानां प्रमाणं वीक्ष्य सप्रामाणिकं सारभूतं तत्त्वञ्च उद्धृत्य लेख वर्तते । कस्तावत् अपादानमित्यत्र- ‘ध्रुवमपायेऽपादानम्’1 यदवृत्तौ अपायोविश्लेषः तस्मिन् साध्ये ध्रुवमवधिभूतं कारकमपादानसंज्ञकम्।
Pages : 22-24 | 287 Views | 138 Downloads


International Journal of Sanskrit Research
How to cite this article:
खेमलालशर्मा. पाणिनीयव्याकरणस्य अपादानकारकम्. Int J Sanskrit Res 2023;9(4):22-24.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.