International Journal of Sanskrit Research
2023, Vol. 9, Issue 4, Part A
पाणिनीयव्याकरणस्य अपादानकारकम्
खेमलालशर्मा
पाणिनीयव्याकरणस्य अपादानकारकस्य समीक्षणे नैकानां ग्रन्थानां प्रमाणं वीक्ष्य सप्रामाणिकं सारभूतं तत्त्वञ्च उद्धृत्य लेख वर्तते । कस्तावत् अपादानमित्यत्र- ‘ध्रुवमपायेऽपादानम्’1 यदवृत्तौ अपायोविश्लेषः तस्मिन् साध्ये ध्रुवमवधिभूतं कारकमपादानसंज्ञकम्।
How to cite this article:
खेमलालशर्मा. पाणिनीयव्याकरणस्य अपादानकारकम्. Int J Sanskrit Res 2023;9(4):22-24.