Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part A

तत्त्वचिन्तामणौ समवायवादसिद्धान्ते नव्यमतविमर्शः

Dr. R Naveen

गङ्गेशोपाध्यायप्रणीततत्त्वचिन्तामणौ समवायवादः इति सन्दर्भः वर्तते।तत्र समवायः अस्ति न वा इति मतभेदेन विचारितः।तत्र नव्यमतमेव विचार्यते प्रबन्धे अस्मिन्।इमे विषयाःनिरूप्यन्ते। नव्यमतरीत्या समवायसाधनम् नव्यमतरीत्या समवायसाधकानुमानोपन्यासः नव्योपदर्शितं द्वितीयसमवायसाधकानुमानान्तरमिति।
Pages : 16-18 | 197 Views | 68 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. R Naveen. तत्त्वचिन्तामणौ समवायवादसिद्धान्ते नव्यमतविमर्शः. Int J Sanskrit Res 2023;9(4):16-18.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.