Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part A

आधुनिकसंसकृतलघुकथायां नूतनशब्दनिर्माणम्

Dr. Pranab Kumar Bar

नवशब्दसृष्ट्यर्थं संस्कृतस्य सामर्थ्यमस्तीति न वा इति विचारः अत्र आदौ कृयते। सर्जनात्मकसाहित्ये प्रयोगानां परीशिलनम् अपि करणीयः। परिदृश्यमाननवशब्दानामभावः अपि चर्चिता। प्रासङ्गिकतया चिन्तितं आधुनिकसाहित्यसर्जनकाले नवशब्दसर्जनस्य प्राम्भिकोपायाः। तदा दृष्टं नवशब्दनिर्माणसमस्यायां सर्वाग्रे आपतन्ति अनुवादकाः एव। संक्षिप्ततया प्रन्तियभाषाणां प्रभावः परिशिलितः।
Pages : 08-11 | 367 Views | 127 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Pranab Kumar Bar. आधुनिकसंसकृतलघुकथायां नूतनशब्दनिर्माणम्. Int J Sanskrit Res 2023;9(4):08-11. DOI: 10.22271/23947519.2023.v9.i4a.2141

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.