Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part D

मैत्रायणी-संहिता : एका समीक्षा

नयनमणि रायः

धर्माचरणस्य मूलं हि वेदः। शास्त्राणां मध्ये प्राचीनतमग्रन्थः खलु वेदः। मन्त्र-ब्राह्मणभेदेन विभागद्वयं प्राप्यते। मन्त्रः खलु संहिता। चतस्रः संहिताः प्राप्यन्ते। यज्ञप्रधाना यजुर्वेदसंहिता खलु अन्यतमा। यजुर्वेदस्य शुक्लकृष्णभेदेन विभागद्वयम् प्राप्यते। कृष्णयजुर्वेदस्य अन्यतमा शाखा मैत्रायणीसंहिता अत्र आलोच्यते। अस्याः शाखायाः विभागाः, वासस्थानानि, ऋषिः, पाण्डुलिपिः, पाणिनिसूत्रे अस्याः शाखायाः शब्दाः पदा वा, स्वरचिह्नानि संक्षेपेन आलोच्यन्ते अस्मिन् प्रबन्धे।
Pages : 220-225 | 234 Views | 67 Downloads


International Journal of Sanskrit Research
How to cite this article:
नयनमणि रायः. मैत्रायणी-संहिता : एका समीक्षा. Int J Sanskrit Res 2023;9(3):220-225.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.