Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part B

श्रुत्युक्तकर्मसु तत्त्वबोधः

Dr. GV Phaniraja Shastry

सर्वत्र वैदिककर्मसु ग्रहप्रसङ्गः, प्रवर्ग्यक्रतुविचारः उपसत्, सौमिकविचारः, सोमविक्रेतृव्यवहारः, ब्रह्ममेधः, पैतृककर्मादि सहस्राधिकप्रकरणानि एकैकशः कर्माङ्गोपदेशने तत्त्वमुपदिशन्ति, साधुजीवनोत्कर्षतामावेद्य, धर्मसम्मतिमार्गे प्रयोज्य क्रमेण तस्यान्तःकरणं परिशोधयन्ति। इत्थं वैदिककर्मान्तर्गतं तत्त्वबोधमभिगच्छन् विद्वान्, यथाशक्ति वेदविहितकर्माण्याचर्यसर्वगत-ब्रह्मदर्शनमसकृदभ्यस्य, शुद्धान्तःकरणाः साधनचतुष्टयसम्पत्तिमाप्य संसारचक्रात् निवर्तितुकामो भवति। एवं रूपमत्र श्रुत्युक्तकर्मसु भावाभिव्यक्तिप्रकाराः, कर्मफलप्रयोजयिता, ईश्वरार्पणम्, सर्वगतब्रह्मदर्शनाभ्यासः, विहितकर्माचरणं तत्वबोधश्च प्रतिपादयितुं उद्युक्तः।
Pages : 104-108 | 211 Views | 59 Downloads
How to cite this article:
Dr. GV Phaniraja Shastry. श्रुत्युक्तकर्मसु तत्त्वबोधः. Int J Sanskrit Res 2023;9(3):104-108.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.