Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part A

जर्ज बकले दर्शनसमीक्षणम्

डॉ. प्रदीप्तकुमारनन्दः

भारतीयाः खलु आध्यात्मिकवादिन ईश्वर-जीव-जगतां विषये चिन्तयन्ति । आत्मतत्त्वानुसन्धाने प्राच्यानां मतिः सदैव सुदृढा दृश्यते। इमे पाश्चात्या यदिवा आत्मतत्त्व-जगत्तत्त्वविषये च यत्र तत्र किमपि कथयन्ति,किन्तु एतेषां विचारप्रक्रिया प्राच्यतः संपूर्णभिन्ना । भौतिकवस्तूनां विचारे तेषां समयोऽतिवाहितः । स्थूल-बाह्यप्रत्ययचिन्तने निरन्तर-कुशलाः पाश्चात्याः खलु सुक्ष्मान्तरिकचिन्तनकर्तुमसमर्था चिन्त्यन्ते । इदं बर्कलेदर्शनं पाश्चात्यदर्शनेष्वन्तर्भूतम् । अत्र पूर्वप्रवर्तितमतानां खण्डनं स्वपक्षमण्डनं च कृत्वा विचारप्रक्रिया प्रचलति । अमूर्तप्रत्ययवादखण्डनम्, जडद्रव्यखण्डनं,भाषाविश्लेषणादीनां बहुविषयाः मुख्यरूपेणात्र समुपस्थापिताः दृश्यन्ते। पाश्चात्येषु अन्यतमः सुदूरप्रसारि-स्वकीयमतमुपस्थापितवानयमाचार्यो बर्कले महोदयः । सुतरामेतद्दर्शनमवश्यं विचारणीयं प्रतिभाति । स्थालीपुलाकन्यायेन दर्शं दर्शं केनापि सारल्येन बर्कलेमतमुपस्थापयाष्यामीति मनसि विचिन्त्यऽग्रेसरामि ।
Pages : 39-42 | 214 Views | 62 Downloads
How to cite this article:
डॉ. प्रदीप्तकुमारनन्दः. जर्ज बकले दर्शनसमीक्षणम्. Int J Sanskrit Res 2023;9(3):39-42.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.