Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part E

कविराजशेखरविरचिता ‘विद्धशालभञ्जिका’ नाटिकायां काव्यसौंदर्यविचार:

सुप्रीति साहा

संस्कृतसाहित्ये काव्यनाटकजगतञ्च अधिकृत्या यत् काव्यिकहृदयस्य उद्भवमभवत्, तेषां दशमशतकस्य कवि: राजशेखर: विशेषत: स्मरणीय:। काव्यशास्त्रे कविशिक्षाविषयक: काव्यमीमांसा एवं रूपकचतुष्टयस्य प्रणेता कवि: राजशेखर: महाराष्ट्रस्य यायावरवंशोद्भूतमासीत्। आशैशवात् स विद्यावातावरणस्यान्तर्भूक्त्वा पालितमभवत्। राजा महेन्द्रपालस्य उपदेशात् स ‘वालरामायणम्’ इति नाटकस्य रचनामकरोत्। अनन्तरं ‘विद्धशालभञ्जिका’ नाटिका रचनाकाले स लाटाधिपते: अधीने विद्यमानमासीत्। काल्पनिकभावधारया विरचितम् अस्यां नाटिकायां नवनायिकया सह विवाह हेतु नायकस्य राजचक्रवर्तीत्वप्राप्तेरेकम् अभिनवं काहिनीं वर्णितं भवति। तस्य काव्यिकगुणस्य मध्ये प्रेममयहृदयस्य सन्धानं प्राप्नोति चतुरंकविशिष्टं विद्धशालभञ्जिकानाटिकायाम्। कलचूरीराज्यस्य महामहीप: विद्याधरमल्लेन लाटाधिपती चन्द्रवर्मा इति सामन्तराज्ञ: पुत्री मृगाङ्कवल्या: विवाहं वर्णितमस्ति। इयं सुललितं प्रेमस्पर्शीकाहिनीं सार्थकतां प्रदानं हेतु नाटिकायां विविध: रस:-अलंकार:-छन्द: प्रभृत्या: यथायुक्तं प्रयोगं अकरोत् तथा प्रकृतिजातानां विविधानां वस्तूनां मध्ये प्राणान् सञ्चारणं कृत्वा नाटिकाया: सौंदर्यं वर्धित्वा काव्यिकसौन्दर्यं प्रदायति। अस्मिन् नाटिकायां प्रेमस्य स्वरूपं यथा चन्द्रमाया: वर्णनं, नायिकाया: सौंदर्यवर्णनं, सर्वत्रं सरलभाषाप्रयोगं, माधुर्यादि गुणप्रयोगम्, उपमारूपकादि अलंकारप्रयोगं तथा शृंगारवीरादि रसप्रयोगमादि परिलक्ष्यते। कवि: रससिक्तं पदं योजयित्वा नाटिकात्यन्तं रसपूर्णमकरोत्। नाटिकाया: कथावस्तु: यद्यपि साधारणं किन्तु कवि: तत् कथावस्तुं नितान्तं कलात्मकरूपेण परिपूर्णयति। वारम्वारं वयं तस्य शव्दमूर्च्छनां पठित्वा मुग्धतामनुभवन्ति।
Pages : 300-303 | 227 Views | 78 Downloads
How to cite this article:
सुप्रीति साहा. कविराजशेखरविरचिता ‘विद्धशालभञ्जिका’ नाटिकायां काव्यसौंदर्यविचार:. Int J Sanskrit Res 2023;9(2):300-303.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.