Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part E

सार-परिसंख्यालङ्कारयोः शैक्षिकमहत्त्वम्

डॉ. लक्ष्मीनारायणबेहेरा

काव्यशास्त्रे प्रतिपादितेषु विविधालङ्कारेषु 'सार-परिसंख्या' इत्यनयोः शिक्षाशास्त्रीयमहत्त्वमत्र प्रतिपादितम्। वस्तूनाम् उत्कर्षतायाः क्रमिकविवेचनम् एव सारालङ्कारः। पुनश्च प्रश्नोत्तरविधिसन्दर्भितः परिसंख्यालङ्कारः। सारालङ्कारे वस्तूनां प्रतिपादनगतशैली अधिगमाध्यापनसन्दर्भे महदुपकरोति। तथैव शिक्षाशास्त्रे प्रमुखरूपेण समादृतस्य प्रश्नोत्तरविधेः परिपूरकतां साधयति परिसंख्यालङ्कारः। संस्कृतकाव्यशास्त्रपरम्परायाम् अन्तर्निहितानां शैक्षिकतत्त्वानामाविष्करणसन्दर्भित-मिदं शोधकार्यम्।
Pages : 289-291 | 235 Views | 81 Downloads
How to cite this article:
डॉ. लक्ष्मीनारायणबेहेरा. सार-परिसंख्यालङ्कारयोः शैक्षिकमहत्त्वम्. Int J Sanskrit Res 2023;9(2):289-291.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.