Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part D

सामाजिकावक्षयरोधे संस्कृतशास्त्रस्य अवदानम्

कृष्णगोपालः बलः

अस्य प्रवन्धस्य अत्यल्प परिसरे वर्तमानसमाजस्य दिकसमूहानां यथा आधुनिक शिक्षाव्यवस्था तथा छात्र-शिक्षकयोः सम्पर्कः नारीशिक्षा वाल्यविवाह सामाजिकवैषम्य सांसारिक सुखशान्ति प्रतिष्ठायां गृहस्थानां कर्तव्येषु इत्यादिषु गुरुत्वपूर्ण। सामाजिकक्षेत्रेषु यत् अवक्षयस्य सूत्रपातः संघटितः तस्य कवलात् रक्षार्थं संस्कृतसाहित्योक्तं विधिविधानं कियत् भूमिकां पालयितुं शक्नोति ताः विविधा दिशः अत्र आलोच्यन्ते ।
Pages : 252-254 | 212 Views | 47 Downloads
How to cite this article:
कृष्णगोपालः बलः. सामाजिकावक्षयरोधे संस्कृतशास्त्रस्य अवदानम्. Int J Sanskrit Res 2023;9(2):252-254.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.