Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part D

संस्कृतव्याकरणपरम्परा

खेमलाल शर्मा

संस्कृतभाषायाः व्याकरणेषु मुख्यं पाणिनीयव्याकरणं विद्यते। पाणिन्युत्तरत्तरकालिकाः वैयाकरणाः तं पाणिनीयव्याकरणपद्धतिम् अनुकुर्वन्ति। अतः संस्कृतव्याकरणेषु मेरूदण्डवद्विराजते पाणिनिः। तं महामुनिमाधारीकृत्य संस्कृतवैयाकरणानां विभागाः कर्तुंशक्यन्ते, व्याकरणशास्त्रस्य पाणिनिपूर्वकालिकालिकाः वैयाकरणपरम्परा, पाणिनीयव्याकरणपरम्परा, पाणिन्युत्तरकालिकाः पाणिनीय-वैयाकरणपरम्परास्चेति त्रिधाविभक्तुं शक्यन्ते। पाणिनिः पूर्वाचार्याणाम् आशयमङ्गीकृत्य नूतन वैयाकरणपद्धतिं प्रणीतवान्, ततः व्याकरणस्य यावत्यः शाखाः पल्लविताः, तासां सर्वासां मूलम्पाणिनीयव्याकरणमेव विद्यते। अतः व्याकरणशास्त्रस्य ऐतिहासिके अध्ययने पाणिनिः केन्द्रबिन्दुरूपेण संस्कृतवैयाकरण-परम्परायाः विभागःक्रियते।
Pages : 247-251 | 247 Views | 95 Downloads
How to cite this article:
खेमलाल शर्मा. संस्कृतव्याकरणपरम्परा. Int J Sanskrit Res 2023;9(2):247-251.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.