Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part C

माधवाचार्यकृत-सर्वदर्शनसङ्ग्रहे बौद्धसिद्धान्तानां विवेचनम्

Dr. Pradeep Sharma Luitel

सर्वदर्शनसङ्ग्रहे माधवाचार्येण बौद्धदर्शनेन सह अन्येषां भारतीयदर्शनानां प्रतिपादनं कृतम्। सिद्धान्तानां विवेचनक्रमे माधवाचार्येण प्रोच्यते- ‘बौद्धानां मते अन्वयव्यतिरेकेण व्याप्तिज्ञानमसम्भवम्।’ बौद्धैः विधिद्वयम् एतदर्थं न मन्यते, यतोऽन्वय-व्यतिरेकाभ्यां समीपवर्तिनाम् उदाहरणानां वर्तमानकाले ज्ञानं न भवेत्, किन्तु कालान्तरे देशान्तरे च विद्यमानानां पदार्थानां व्याप्तिर्भवितुं नार्हति। कदाचित्तत्र धूमाग्न्यो व्यभिचारो भविष्यत्येव। तदुत्पत्या अविनाभावस्य अथवा व्याप्तेर्ज्ञानं भविष्यति। तत्र पञ्चकारणानि आवश्यकानि भवन्ति, तानि पञ्चकारणानि उपलम्भानुपलम्भाभ्यां ज्ञायन्ते। माधवाचार्यानुसारं बौद्धदर्शने प्रमाणद्वयं स्वीक्रियते- ‘प्रत्यक्षानुमानम्’। तत्रापि प्रत्यक्षं निर्विकल्पकं वर्तते, अनुमानमपि द्विविधं स्वीक्रियते- स्वार्थानुमानं परार्थानुमानञ्च। तत्र बौद्धानां चत्वारः सम्प्रदायाः विद्यन्ते- १. माध्यमिकः, २. योगाचारः, ३. सौत्रान्तिकः ४. वैभाषिकश्च। ते क्रमेण सर्वशून्यत्व-बाह्यार्थशून्यत्व-बाह्यार्थानुमेयत्व-बाह्यार्थप्रत्यक्षत्वादीन् आतिष्ठन्ते।
Pages : 191-193 | 236 Views | 70 Downloads
How to cite this article:
Dr. Pradeep Sharma Luitel. माधवाचार्यकृत-सर्वदर्शनसङ्ग्रहे बौद्धसिद्धान्तानां विवेचनम्. Int J Sanskrit Res 2023;9(2):191-193.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.