Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part C

पाणिनीयव्याकरणस्य कर्तृकारकविमर्शः

खेमलाल शर्मा

पाणिनिनेपालीव्याकरणे कर्ताकारकम् इति विषयमवलम्ब्य पाणिनिप्रणीतं सूत्रं यथा दृ ष्स्वतन्त्र कर्ताष् इति क्रियायां स्वात्यन्त्रेण विवक्षितोऽर्थ कर्ता भवति। व्याकरणेऽस्मिन् कर्तुः त्रयः भेदाः सन्ति यथा. स्वतन्त्रःए प्रयोजकःए कर्मकर्ता च । स्वतन्त्रकर्तुरूदाहरणं यथा. रामो विद्यालयं गच्छति । इत्यत्र ष्रामष् इति स्वतन्त्रः कर्ता । प्रयोजककर्तुरूदाहरणं यथा दृ रामेण कार्यते । प्रयोजकः कर्ता ष्रामोष् वर्तते । कर्मकर्तुरित्यत्र यथा. राम कृष्णं गोकुलं गमयति इति । एवमेव अस्मिन आलेखे सप्रमाणमन्विश्य कर्तृकारकस्य विमर्शात्मकमध्ययनं कृतम् ।
Pages : 157-159 | 275 Views | 110 Downloads


International Journal of Sanskrit Research
How to cite this article:
खेमलाल शर्मा. पाणिनीयव्याकरणस्य कर्तृकारकविमर्शः . Int J Sanskrit Res 2023;9(2):157-159.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.