Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part B

आधुनिकसंस्कृतसाहित्ये उपन्यासविधायाः स्वरुपविकासश्चः

Pabitro Barman

अनेके विद्वांसः स्पष्टं कृतवन्तः यत् ये उपन्यासं काल्पनिक-लोकप्रियंरुपं मन्यन्ते ते पाश्चात्यसाहित्यस्य उत्पाद्य इति मन्यन्ते ते सर्वथा भ्रमान्माकाः सन्ति। यथा भारते प्राचीनतमाः कथास्रोताः(पञ्चतन्त्रादयः) आविष्कृताः, तथैव उपन्यासविधायाः अस्तित्वमपि भारते एकेण रुपेण वा प्रायः सहस्रवर्षेभ्यः उपलभ्यते। सुवन्ध्वाचार्यस्य ‘वासवदत्ता।’, वाणभट्टस्य ‘कादम्बरी’ च तत्त्वतः उपन्यासाः न सन्ति किम्? सम्भवति यत् अद्यतनस्य उपन्यासस्य केचन् तथाकथिताः तत्त्वानि (यथा कथ्यवस्तु, पात्राणि चरित्रचित्रणं च, कथनम्, देशकालः परिवेशः च, प्रयोजनं वा सन्देशः) शैली इत्यादयः वस्तुतः उपन्यासाः यस्मिन् रुपेण वर्तमानाः सन्ति तस्मिन् रुपेण न वर्तन्ते वयं तान् प्राप्नुमः, परन्तु विधायाः दृष्ट्या जीवनस्य समग्रतायाः आख्यानात्मकं चित्रणं यस्मिन् विशालफलके एते उपन्यासाः घटिताः,तत्र तस्मिन् एव उपन्यासस्य तत्त्वं तस्य तत्त्वरुपेण भवति। नाट्यशास्त्रे उपन्यासशब्दस्य प्रयोगः नाट्यसन्धेः उपभेदरुपेण भवति, यस्या परिभाषा “उपन्यासः प्रसादनम्”अथवा “उपपक्तिकृतौ ह्मर्थ उपन्यासः प्रकीर्तितः” इति।
Pages : 118-121 | 260 Views | 100 Downloads
How to cite this article:
Pabitro Barman. आधुनिकसंस्कृतसाहित्ये उपन्यासविधायाः स्वरुपविकासश्चः. Int J Sanskrit Res 2023;9(2):118-121.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.