Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part A

कर्णभारनाटकम्- एकमनुशीलनम्

डॉ. नीलाम्बरबाघः

कर्णभारनाटके महाकविभासः कवच-कुण्डलहरणस्य महाभारतस्य एव कथां कर्णजीवनस्य अन्तिमसमयेन प्रस्तौतुं प्रयासं कृतवान् ।अत्र कर्णस्य मनोवैज्ञानिकभावानां पूर्णं दिग्दर्शनमस्ति । नाटकस्यारम्भे एव सः चिन्ताशीलः हताशत्वेन चित्रितो वर्तते । यद्यपि एतत् लघुनाटकमस्ति तथापि अस्मिन् नाटके कर्णस्य जीवनं ,तस्य उद्धेश्यानि च पूर्णतया चित्रितानि सन्ति ।
Pages : 37-38 | 246 Views | 89 Downloads
How to cite this article:
डॉ. नीलाम्बरबाघः. कर्णभारनाटकम्- एकमनुशीलनम्. Int J Sanskrit Res 2023;9(2):37-38.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.