International Journal of Sanskrit Research
2023, Vol. 9, Issue 2, Part A
कर्णभारनाटकम्- एकमनुशीलनम्
डॉ. नीलाम्बरबाघः
कर्णभारनाटके महाकविभासः कवच-कुण्डलहरणस्य महाभारतस्य एव कथां कर्णजीवनस्य अन्तिमसमयेन प्रस्तौतुं प्रयासं कृतवान् ।अत्र कर्णस्य मनोवैज्ञानिकभावानां पूर्णं दिग्दर्शनमस्ति । नाटकस्यारम्भे एव सः चिन्ताशीलः हताशत्वेन चित्रितो वर्तते । यद्यपि एतत् लघुनाटकमस्ति तथापि अस्मिन् नाटके कर्णस्य जीवनं ,तस्य उद्धेश्यानि च पूर्णतया चित्रितानि सन्ति ।
How to cite this article:
डॉ. नीलाम्बरबाघः. कर्णभारनाटकम्- एकमनुशीलनम्. Int J Sanskrit Res 2023;9(2):37-38.