Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part A

वैदिकवाङ्गमये विशिष्टाद्वैतविचारः

वर्षा

सूक्ष्मचिदचिद्विशिष्टकारणरूपब्रह्मणः (ईश्वरस्य) स्थूलचिदचिद्विशिष्टकार्यब्रह्मणः (जीवस्य) चएकत्वप्रतिपादनमेवविशिष्टाद्वैतम्इतिकथ्यते।विशिष्टाद्वैतवेदान्तस्यापिसिद्धान्तानिअपिबीजरूपेणवेदेष्वेवप्राप्यन्ते।वेदानन्तरंपुराणेषु, रामायणादिषुइतिहासग्रन्थेषु, आगमसाहित्ये, आलवारसाहित्येचविशिष्टाद्वैतस्यसिद्धान्तानिप्राप्यन्ते।
संहिताग्रन्थेषुविशिष्टाद्वैतंप्राप्यतेयथावैदिकदर्शनेसृष्टिव्यवस्थायांईश्वरजीवप्रकृतीनांसत्तास्वीकृता, तथैवविशिष्टाद्वैतदर्शनेऽपिजीवस्य (चित्), प्रकृतेः (अचित्), ईश्वरस्यचसत्तास्वीकृतावर्तते।ऋग्वेदस्यपुरुषसूक्तेनासदीयसूक्तेचपरमपुरुषाद्‍ सृष्टेरुत्पत्तिवर्णनंकृतंवर्तते।एवंब्रह्मसृष्टेःनिमित्तोपादानकारणंमतंवर्तते।ऋग्वेदेतत्त्वत्रयस्य (जीवः, ब्रह्म, प्रकृतिः) अतीवसम्यक्तयाविवेचनाकृतावर्तते –
द्वासुपर्णासयुजासखायासमानंपिप्पलंपरिषस्वजाते।
तयोरन्यःपिप्प्लंस्वाद्वत्यनश्नन्नन्योअभिचाकशीति॥
चिदात्मा, अचिज्जगत्, चिदचिद्विशिष्टंब्रह्मइत्यादीनांविवेचनंउपनिषत्सुप्राप्यते।विशिष्टाद्वैतस्यभक्तिप्रपत्त्योरपिबीजानिउपनिषत्सुदृश्यन्ते।उपनिषत्सुआत्मतत्त्वंस्वतःसिद्धंस्वप्रकाशमयंमतंवर्तते, विशिष्टाद्वैतेजीवात्मसम्बन्धिनःसिद्धान्तस्यअयमेवआधारःवर्तते।वाल्मीकिरामायणेविशिष्टाद्वैतसम्मतस्यभक्तेःस्पष्टतःवर्णनंनास्ति, परंभक्तेरवयनांचर्चापर्याप्तरूपेणविद्यते।श्रीमद्भगवद्गीतायांभक्तिःईश्वरप्राप्तेःएकमात्रसाधिकाकथिता।गीतायांभक्तेर्यत्स्वरूपंकथितम्, तत्विशिष्टाद्वैतसम्मतमेवअस्ति।कथितंगीतायाम् –
मन्मनाभवमद्भक्तोमद्याजीमांनमस्कुरु।
मामेवैष्यसियुक्त्वैवमात्मानंमत्परायणः॥
इत्यनेकोपनिषद्महाभारतपुराणागमादिग्रन्थेषु विशिष्टाद्वैतस्य वर्णनं विद्यते॥
Pages : 33-36 | 253 Views | 86 Downloads
How to cite this article:
वर्षा. वैदिकवाङ्गमये विशिष्टाद्वैतविचारः. Int J Sanskrit Res 2023;9(2):33-36.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.