Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part D

श्रीजीवन्यायतीर्थेन विरचितस्य चिपिटक-चर्वणम् प्रहसनस्य समीक्षात्मकमध्ययनम्

प्रसेनजित् मालो

साहित्यं समाजस्य दर्पणमिति।सुप्राचीनकालादेव सामाजिकवृत्तानां शुभाशुभानां प्रतिफलनं साहित्येषु पौनःपुण्येन नयनयोः पान्थायते।आधुनिकसंस्कृतसाहित्यऽपि समकालिके समाजे घटमानानां नैकानां वृत्तानां प्रतिच्छविः दृग्गोचरीभवतीत्यत्र नास्ति काचित् संशीति।समाजे मूल्यवोधावक्षयस्य नन्गचित्रं वहुषु रूपकेषु चित्रितम्।अस्मिन् प्रहसनेऽपि तत्चित्रं प्रतिफलितम्।अत्रापि हास्यरसच्छलेन नाट्यकृत् समाजे दृढमूलां धनिदरिद्रयोर्विषमावस्थामुद्दिश्य प्रश्नायते।यथा समाजे अनेकप्रकाराः जनाः अवलोकिताः सन्ति तथा अत्रापि कृपणपाखण्डिनां असहायानां च चरित्रमपि प्रतिफलितम्।कालान्तरेण जनाः आधुनिकाः अभवन् परन्तु स्वार्थः लोभः च परिलक्षते।अस्मिन् प्रहसने तादृशस्य समाजस्य नग्नचित्रं यथायथवर्णना क्रियते।
Pages : 207-209 | 411 Views | 199 Downloads
How to cite this article:
प्रसेनजित् मालो. श्रीजीवन्यायतीर्थेन विरचितस्य चिपिटक-चर्वणम् प्रहसनस्य समीक्षात्मकमध्ययनम्. Int J Sanskrit Res 2023;9(1):207-209.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.