Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part D

नेपालीव्याकरणस्य अधिकरणकारकस्य

खेमलाल शर्मा

नेपाली भाषाया निगदिते व्याकरणे अधिकरणकारकस्येदं लक्षणम् वर्तते। यथा- ‘कर्ता वा कर्मद्वारा कुनै क्रियाको आधारलाई अधिकरण भन्दछन्। त्यो आधार अकर्मक क्रियामा कर्ताको र सकर्मक क्रियामा प्रायः कर्मको हुन्छ’। अन्यच्च दृ‘उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्’ इति वाक्यपदीये। तत्र अधिकरणं त्रिविधम् यथा- औपश्लेषिकम्, वैषेयिकम्। अभिव्याकञ्चेतिनेपालीव्याकरणेऽपि औपश्लेषिकम्, वैषेयिकम्, अभिव्यापकञ्चेति त्रिविधमेव। उभयो अधिकरणयोः समानस्थिति दृश्यते। पाणिनिव्याकरणे सूत्रप्रमाणमिति। नेपाल्यामपि तदानुकूल्यं वर्तते, यथा दृ ‘दुरान्तिकार्थे षष्ठ्न्यतरस्याम्’ नेपाल्याम् प्रत्येक जानु, चढ्नु, पस्नु इति धातूनां योगे पञ्चमी चतुर्थी तृतीया च स्युरिति। एवं विधम् अस्मिन् शोधपत्रे पाणिनिव्याकरणस्य सैद्धान्तिकस्वरूपस्य प्रभावो नेपालीव्याकरणे अत्याधिको वर्तत इति प्रमाणमुल्लेखञ्च अस्मिन् लेखे वर्तते।
Pages : 203-206 | 260 Views | 67 Downloads
How to cite this article:
खेमलाल शर्मा. नेपालीव्याकरणस्य अधिकरणकारकस्य. Int J Sanskrit Res 2023;9(1):203-206.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.