Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part C

माहेश्वर सूत्रों में हकार द्विरुक्ति एक विमर्श

डॉ. हर्ष वर्धन सिंह

संस्कृतसाहित्यं निजगरिमा विषये न केवलं भारतवर्षे अपितु अखिलसंसारे विख्यातमस्ति। विश्वस्य विद्वत्मण्डलम् एकस्वरेण अस्य महिमा गायति। किन्तु दुर्भाग्यस्य विषयः अस्ति यत् अस्माकमेव देशे अनेके जनाः सन्ति; ये इदं साहित्यं केवलं ‘रोमानी’ अस्ति इति संज्ञां दत्वा अद्यतनस्य संघर्षशीलसमाजस्य कृते अयं सर्वथानुपयोगीति वदन्ति। एतस्य प्रचारं-प्रसारमनावश्य्कमिति साधयन्ति। किन्तु प्रत्यक्षे किं प्रमाणम्? भास-कालिदास-शूद्रक-विशाखदत्त-भवभूति-भारवि-माघ-भट्टि-श्रीहर्ष-सुबन्धु-दण्डी-बाण-हर्ष प्रभृतयः स्वनामधन्यकवयः निज़कृतिषु न केवलं साहित्यिकसौन्दर्यमपितु भारतीयसंस्कृतिसभ्यतायाः निदर्शनं राष्ट्रियभावनायाः पोषणमपि च कुर्वन्ति स्म।
Pages : 168-170 | 520 Views | 333 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. हर्ष वर्धन सिंह. माहेश्वर सूत्रों में हकार द्विरुक्ति एक विमर्श. Int J Sanskrit Res 2023;9(1):168-170.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.