Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part C

नैषधीयचरितमहाकाव्ये व्याकरणमीमांसा-एकमनुशीलनम्

डाo. नीलाम्बरबाघः

महाकविश्रीहर्षः कश्चित् प्रकाण्डविद्वान् आसीत् । सः यथा दार्शनीकः तथैव साहित्यिकः तथैव वैदिकः तथा च वैयाकरणः आसीत् । तस्य काव्ये शब्दसंयोजनं चमत्कारमासीत् । संस्कृतशब्दकोशे विद्यमानानां प्रायः सर्वेषां शब्दानां प्रयोगं सः काव्ये करोति । तत् पुनः आरम्भतः नवमसर्गपर्यन्तं प्रायः शब्दभण्डारः समाप्यते । ततःपरं नवशब्दाः एव न दृश्यन्ते इति कथा तु प्रसिद्धा एव । सः महान् वैयाकरणः इति अस्मिन् शोधपत्रे साधयितुं कश्चित् प्रयत्नः अत्र साधितः वर्त्तते । दृष्टान्तमाध्यमेन पाणीनीयसूत्राणामुपहासपूर्वकं कथनं तु कविनां द्रष्टव्यमेव ।
Pages : 139-140 | 245 Views | 64 Downloads
How to cite this article:
डाo. नीलाम्बरबाघः. नैषधीयचरितमहाकाव्ये व्याकरणमीमांसा-एकमनुशीलनम्. Int J Sanskrit Res 2023;9(1):139-140.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.