Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part C

श्रीप्रफुल्लमिश्रकृतचित्राङ्गदाकाव्ये अलंकारतत्त्वपरिशीलनम्

Dr. Priyanka Mohanta

काव्यशास्त्रकलाविलासपरम्परायां साहित्यवाङ्मये रसरीतिध्वनिगुणवत् अलंकाराणां महत्त्वं सर्वेरालंकारिकैरङ्गीकृतम्। कविप्रवरश्रीप्रफुल्लमिश्रमुपनिवद्धकाव्येषु रसालंकारछन्दसां मधुरिमा भृशमालोक्यते आस्वाद्यते च। अलंकारा: वै काव्यस्य सौन्दर्य्यं महत्त्वं च परिप्रकटयन्ति। अलंकार: द्विविध: प्रतिभाति। शब्दालंकारे शब्दानां चारुता दृश्यते। अर्थालंकारे अर्थस्य महत्त्वम् अवलोक्यते। अस्यां चित्राङ्गदायां कवि: श्रीमिश्रमहोदय: द्वयो: शब्दार्थालंकारयो: प्रयोगं सुचारुरूपेण कृतवान्। तत् विरचित चित्राङ्गदा काव्यत: कतिपय अलंकारा: लक्षणसहितं उदाहरणानि मया प्रबन्धेऽस्मिन् सम्भूषितानि सन्ति।
Pages : 127-129 | 299 Views | 88 Downloads
How to cite this article:
Dr. Priyanka Mohanta. श्रीप्रफुल्लमिश्रकृतचित्राङ्गदाकाव्ये अलंकारतत्त्वपरिशीलनम्. Int J Sanskrit Res 2023;9(1):127-129.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.