Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part B

शिशुपालवधमहाकाव्यस्य द्वितीयसर्गस्य प्रासङ्गिकत्वम्

Abhijit Debsarma

शिशुपालवधं महाकाव्यस्य नाम्नैव राजनैतिकतत्वानां विचारः मनसि जायते। तत्रापि द्वितीयसर्गस्य नाम मन्त्रवर्णनात्मकम् येन प्रतिपद्यते एतस्य राजनैतिकमहत्वम्। शिशुपालस्य वधाय श्रीकृष्ण-बलराम-उद्धवानां विचारोक्तिः कथोपकथनं च निश्चयेन तत्कालीनराजनीतिं प्रकटयति यदद्यत्वेऽपि गुरुतरं प्रासङ्गिकं वर्तते। राजनीतेरतिरिक्तं सामाजिक-नैतिकमहत्वं च वर्ततैव। शोधपत्रेऽस्मिन् शिशुपालवधस्य द्वितीयसर्गस्य राजनैतिक-सामाजिक-नैतिकमहत्वानां विवेचनं समासतः करिष्यते।
Pages : 94-97 | 242 Views | 64 Downloads
How to cite this article:
Abhijit Debsarma. शिशुपालवधमहाकाव्यस्य द्वितीयसर्गस्य प्रासङ्गिकत्वम्. Int J Sanskrit Res 2023;9(1):94-97.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.