Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part A

ज्योत्पत्तिविषये भास्कराचार्यस्य योगदानम्

गिरीशभट्टः बि

फलितज्यौतिषग्रन्थेषु निरूपितानां फलानाम् आदेशार्थमेव ग्रहगणितोक्‍तरीत्या ग्रहलग्नादीनां साधनं क्रियते । स्फुटग्रहलग्नादीनाम् आधारेण कृतः फलादेशः एव परिस्फुटः भवति । अस्फुटान् ग्रहलग्नादीन् स्वीकृत्य कृताः फलादेशाः अस्फुटा एव भवन्ति । अतः ग्रहलग्नादीनां स्फुटीकरणम् अनिवार्यं भवति । ग्रहलग्नादीनां स्फुटीकरणन्तु ज्यागणितं विना भवितुं नार्हति । श्रीपति-भास्कराचार्य-कमलाकरभट्टादिभिः गणकैः ज्योत्पत्तेः आवश्यकता सम्यग्रूपेण प्रतिपादिता अस्ति । अत एव प्रायः सर्वेषु ग्रहगणितप्रतिपादकग्रन्थेषु ज्योत्पत्तिः उपनिबद्धा अस्ति । समग्रग्रहगणितमेव ज्योत्पत्तिमाश्रितं भवति । अतः सिद्धान्तज्यौतिषस्य प्रमुखः आधारभूतः सिद्धान्तः भवति ज्योत्पत्तिः । “The Science of calculation for the construction of Sine” इति आङ्ग्लभाषायां ज्योत्पत्तिशब्दस्य व्याख्या । ज्योत्पत्तिविषये “ज्योतिर्गगनभास्करः” इति विख्यातस्य भास्कराचार्यस्य महद्योगदानं विद्यते । अस्मिन् पत्‍त्रे भास्कराचार्येण सिद्धान्तशिरोमणिग्रन्थे प्रतिपादिताः ज्योत्पत्तिविषयकाः प्रमुखसिद्धान्ताः सङ्ग्रहरूपेण विविच्यन्ते ।
Pages : 31-37 | 355 Views | 84 Downloads
How to cite this article:
गिरीशभट्टः बि. ज्योत्पत्तिविषये भास्कराचार्यस्य योगदानम्. Int J Sanskrit Res 2023;9(1):31-37.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.