Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part A

नीर-क्षीरन्यायदृष्ट्या चार्वाकदर्शनम्

लोपामुद्रा गोस्वामी

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तं अमेध्यादपि काञ्चनम् ।।
वादे वादे जायते तत्त्वबोधः । भारतवर्षे पुराकालादेव वाक्स्वतन्त्रतायाः सौविध्यं दृष्टं बहुधा । अस्माकं जीवनलक्ष्यं किं भवेत्, दुःखनाशं कथं कुर्यात्, सुखोपलब्धेः साधनानि कानि कानि इति जिज्ञासायाः समालोचनं भारतवर्षे नैके पण्डिताः अनैकधा प्रतिपादितवन्तः । तस्माद् भिन्नदर्शनपरम्परानां समुदयो जायते भारतवर्षे । विचारेषु भेदाः सन् अपि दर्शनानां ह्रदयं तु आसीत् दुःखनिवारणनिदानम् । तस्य एव चर्चा समाधानञ्च भारतीयदर्शनेषु दृश्यते । सुखजिज्ञासा एव दर्शनानां विकासमार्गे सोपानम् आसीत् । सुखम् अर्थात् अनुकुलवेदनीयम् । सुखं दुःखञ्च मनसो विकारे स्तः । अतः मनसा सम्बन्धत्वात् दर्शनानां मनोवैज्ञानिकपक्षतोऽपि महत्त्वं दृश्यते । वस्तुतस्तु दर्शनानि अस्मान् जीवनम् उपभोक्तुं शिक्षयन्ति । तेषु चार्वाकाः अपि अस्मान् जीवितुं पाठयति । दर्शनमिदम् अनर्थमूलाम् अन्धविश्वासधारां खण्डयित्वा सुखवादं प्रतिपादयति । अतएव दुःखनिवृत्त्यर्थम् अनर्थपरिहर्तव्यम्,सत्कार्यं कर्तव्यम्, सुखं भोक्तव्यम्, सुखं विस्तारितव्यं जनहिताय स्वकर्मणा इति मतिरासीत् चार्वाकानाम् । परन्तु दर्शनमिदं सर्वदा पण्डितैः अवहेलितं वेदाप्रामाण्यत्वात् । यतोहि भारतीयसंस्कृतौ अध्यात्मवादस्य गहनप्रभावः दृश्यते । अत एव मोक्ष-परलोकादेः अस्वीकरणे अस्माकं मनसि तावत् शंका जायते चार्वाकदर्शनस्य आचारमीमांसायाः सत्यतामुपरि । परन्तु चार्वाकदर्शनेष्वपि राष्ट्रप्रेम, परोपकारः, सदाचारादयः विद्यन्ते । तेषां नैतिकमूल्यानामेव संग्रहणं मया अत्र विहितम् ।
Pages : 21-23 | 227 Views | 61 Downloads
How to cite this article:
लोपामुद्रा गोस्वामी. नीर-क्षीरन्यायदृष्ट्या चार्वाकदर्शनम्. Int J Sanskrit Res 2023;9(1):21-23.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.