Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 6, Part C

अद्वैतवेदान्ते मोक्षनिरूपणप्रसङ्गे पूर्वपक्षस्यावदानम्

डॉ. नन्दिघोषमहापात्रः

दुःखमयेऽस्मिन् संसारे आत्यन्तिकदुःखनिवृत्तिः परमानन्दसुखावाप्तिश्च सर्वेषां प्राणभृतां परमं लक्ष्यम्। तदेव मोक्षपदेनाभिधीयते। तन्निमित्तं सर्वाण्यपि शास्त्राणि प्रवृत्तानि । अद्वैतवेदान्तदर्शने दर्शनान्तरमतखण्डनपुरस्सरं मोक्षनिरुपणप्रसङ्गः समुपस्थापितः । तत्र काचित् सरणिः अनुसृता । विषयः, संशयः, पूर्वपक्षः, उत्तरपक्षः निर्णयश्चेति पञ्चभिः परमसुखरूपः मोक्षः विचारितः । तत्र पूर्वपक्षस्य महद्योगदानं वर्तत ।
Pages : 182-185 | 242 Views | 71 Downloads
How to cite this article:
डॉ. नन्दिघोषमहापात्रः. अद्वैतवेदान्ते मोक्षनिरूपणप्रसङ्गे पूर्वपक्षस्यावदानम्. Int J Sanskrit Res 2022;8(6):182-185.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.