Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part D

शाब्ददर्शनाभिमततिङ्कृत्प्रकृतिकधात्वर्थविमर्शः

डॉ. चक्रपाणिपोख्रेलः

अस्मिन् शोधनिबन्धे विशेषेण धातोरर्थनिर्णयोऽस्माभिः विहितः। तत्रापि मुख्यतः धातोः व्यापारावाच्यत्वे के के दोषाः सम्भवन्ति तेषां दोषाणां निराकरणं सतथ्यं विहितम्। फलव्यापारावुद्दिश्य धातोः द्विधाविभागं विधाय तेन च सङ्गतिं प्रदर्श्य धातोः सकर्मकत्वाकर्मकत्वविचारो निर्दिष्टः, अथ च तस्मिन् प्रकरणे तेभ्यो धातुभ्यः कस्मिन्नर्थे प्रत्ययाः सम्भवन्ति इत्यपि लः कर्मणि भावे कर्तरि च इत्यादि निर्णीतम्। एवमेव धात्वर्थविषये नैयायिकप्रभृतीनां दार्शनिकानां मतं स्वीक्रियते चेत् रथो गच्छति इत्यादिषु अचेतनेषु कथं कृत्याश्रयत्वं सम्भवति तेन च गौरवदोष आपतति, तस्य निराकरणे यद्गौरवो दृश्यते तस्य विवेचनं विधाय वैयाकरणमतमेव सम्पुष्टम्। अन्ते च कर्मवद्भावव्यवस्था विविक्ता।
Pages : 247-250 | 326 Views | 77 Downloads
How to cite this article:
डॉ. चक्रपाणिपोख्रेलः. शाब्ददर्शनाभिमततिङ्कृत्प्रकृतिकधात्वर्थविमर्शः. Int J Sanskrit Res 2022;8(5):247-250.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.