Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part D

संस्कृतवाङ्मये विद्याविमर्श:

डॉ. कृष्णा शर्मा

चतस्र: विद्यारूपी अमृततत्वं प्राप्त्यर्थं वैदिकशिक्षापद्धतौ वैदिककालानन्तरं सदैव धर्मशास्त्राणामध्ययनाध्यापनं सारभूतं दृश्यते। तत्र श्रौतधर्मगृह्यसूत्राणां स्मृतीनां पुराणेतिहासानां चान्यतमं स्थानं वर्तते। एतैर्विषयैर्वर्णाश्रमसंस्थायाः संरचना विकासश्च समारब्धः। पुराणन्यायमीमांसादिषु ग्रन्थेषु चतुर्दशस्थानेषु विद्या वैदिकशिक्षारूपेण निगूढा । वैदिकशिक्षायाः स्वरूपं द्विविधं वर्तते । प्रथमं वैदिकसूक्तानि, मन्त्रास्तेषां ब्राह्मणानि,द्वितीयं सूक्तादीनां यज्ञकर्मणि विनियोगः। वैदिकसाहित्यस्य अध्ययने वेदाङ्गानां शिक्षा-कल्प-निरुक्त छन्द- ज्योतिष-व्याकरणानां महत्त्वं दृश्यते। वेदाङ्गानां ज्ञानं न केवलं मन्त्राणां रचनायै अपितु तेषामर्थबोधाय तदनु विनियोगायाप्यपरिहार्यमस्ति। अस्मिन्नेव क्रमे पुराणन्यायमीमान्सादि चतुर्दशविद्यानां परिचयं शोधलेखेऽस्मिन् प्राप्स्याम:।
Pages : 218-223 | 309 Views | 100 Downloads
How to cite this article:
डॉ. कृष्णा शर्मा. संस्कृतवाङ्मये विद्याविमर्श:. Int J Sanskrit Res 2022;8(5):218-223.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.