Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part C

विद्यालयः शिक्षा आचार्यश्च शिक्षा इत्यस्य विशेषः सन्दर्भे राष्ट्रियशिक्षानीति 1986 तमे वर्षे तथा नवीनम्शिक्षानीतिः 2020 इत्यस्य तुलनात्मकम् अध्ययनम

बीरमती

शिक्षा एकः महत्त्वपूर्णः सार्वत्रिकः विषयः अस्ति । एषा मानवानां विशेषा उपलब्धिः । मनुष्याः केवलं शिक्षायाः माध्यमेन एव स्वस्य वाक्, अन्तःकरणं, सामाजिकता, सृजनशीलतायाः अलङ्कृताः भवन्ति। अस्य समया मानव इत्यस्य जन्मजात शक्तयः इत्यस्य विकासः, तस्य ज्ञानम् तथा कौशलानि इत्यस्मिन् वृद्धि तथा व्यवहारः इत्यस्मिन् परिवर्तय कृतवान् गच्छ अस्ति। यदा मानवः किमपि महत् भवति तदा तस्य शिक्षा योजनाबद्धरूपेण विद्यालये आरभ्यते। बालस्य जीवने विद्यालयशिक्षा अतीव महत्त्वपूर्णा भवति। विद्यालयशिक्षा तस्य समाजस्य उत्तरदायी उत्पादकनागरिकत्वं प्राप्तुं साहाय्यं करोति। परन्तु प्रभावी शिक्षकं विना एषा विद्यालयशिक्षा पूर्णा न भवितुमर्हति। अतः बालस्य जीवने उत्तमशिक्षायाः महत्त्वं सुशिक्षकस्य कृते अपि तथैव महत्त्वपूर्णम् अस्ति । अत एव भारते आचार्यस्य ईश्वरात् ऊर्ध्वं स्थानं दीयते। उत्तमं शिक्षकं कर्तुं उत्तमं शिक्षकशिक्षणकार्यक्रमं भवितुं अतीव महत्त्वपूर्णम्। विशेषशिक्षकाणां उत्पादनं केवलं उत्तमशिक्षकशिक्षाकार्यक्रमस्य माध्यमेन एव सम्भवति। राष्ट्रीयशिक्षानीतिः एव कस्मिंश्चित् राष्ट्रे शिक्षाप्रकारं, शिक्षाव्यवस्था, शिक्षाव्यवस्था इत्यादिषु सुधारं करोति अथवा सुधारार्थं आवश्यकानि सुझावानि ददाति। भारते अपि राष्ट्रियशिक्षानीतिभिःध्आयोगैः शिक्षाव्यवस्थायाः उन्नयनार्थं बहवः सुझावाः दत्ताः, परन्तु कार्यान्वयनस्य अभावात् भारतीयशिक्षाव्यवस्थायां विशेषतया विद्यालयशिक्षायां शिक्षकशिक्षायां च अद्यापि बहवः दोषाः सन्ति। वर्तमान अध्ययने एतानि दोषाणि ज्ञातुं तथा च राष्ट्रियशिक्षानीतिः 1986 तथा नवीनशिक्षानीति 2020 द्वारा सुझातानां सुझावानां मूल्याङ्कनस्य प्रयासः कृतः अस्ति।
Pages : 184-188 | 294 Views | 66 Downloads
How to cite this article:
बीरमती. विद्यालयः शिक्षा आचार्यश्च शिक्षा इत्यस्य विशेषः सन्दर्भे राष्ट्रियशिक्षानीति 1986 तमे वर्षे तथा नवीनम्शिक्षानीतिः 2020 इत्यस्य तुलनात्मकम् अध्ययनम. Int J Sanskrit Res 2022;8(5):184-188.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.