Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part B

पाटलिपुत्रस्य वैभवम्

अरूण कुमार

भारतस्य मानचित्रे पाटलिपुत्रनामधेयनगरस्य प्राचीनकालादेव महत्त्वपूर्णं स्थानम् अस्ति। भारतवर्षस्य महत्त्वपूर्ण नगरं पाटलिपुत्रं विद्यते। नगरमिदम् अधुना बिहारप्रान्तस्य राजधानी वर्तते। प्राचीनकाले अपि मगधसाम्राज्यस्य राजधानी अत्रैव आसीत्। मध्यकाले आजीमावाद नाम्ना कालान्तरे कुसुमपुर पुष्पपुर पाटलिपुत्र इत्यादिना अभिधानेन प्रसिद्धमिदं नगरं ऐतिहासिकतथ्यागाररूयपेण अद्यापि प्रेक्षणीयं वरिवर्ति।
Pages : 100-102 | 242 Views | 44 Downloads
How to cite this article:
अरूण कुमार. पाटलिपुत्रस्य वैभवम्. Int J Sanskrit Res 2022;8(5):100-102.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.