Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part B

तन्वादि द्वादशभावानां संक्षिप्तपरिचयः

डाॅ0 संतोष कुमार पाठक

भारतीय ज्योतिष वाङग्मये यत्जन्मपत्रं निर्मितं भवति तस्मिन जन्मपत्रे भावानं स्थापना राशिक्रमेण भवति। यदि लग्नं 0/1/0/0 अर्थात् मेष राशेः एकस्मिन्नंशोपरि यदि भवेतर्हिं मेष राशौ एकोन त्रिशत् (29) अंशोपरि स्थितं ग्रहमपि प्रथम (तनु) भावे एव भविष्यति। उक्त-राशौ ग्रहं-कुत्रापि यदि स्थितं भवेत् तनुभावस्यैव संज्ञा जाता किन्तु कालान्तरे एकं युक्तिपूर्ण नवीनं विचारमुदितमभूत यत लग्नस्पष्टं प्रथम भावस्य केन्द्रः विद्यते। अन्य मतानुसारेण प्रथम भावस्यारम्भ स्थानं विद्यते कारणादस्मात् भावस्यास्य केन्द्र विन्दुतः पदशांशः। (150) अग्रे एवं पञ्चदशांशः पाश्र्वस्य भाग प्रथमं भावं तनु संज्ञा ज्ञातब्या।
Pages : 94-95 | 255 Views | 47 Downloads
How to cite this article:
डाॅ0 संतोष कुमार पाठक. तन्वादि द्वादशभावानां संक्षिप्तपरिचयः. Int J Sanskrit Res 2022;8(5):94-95.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.