Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part A

आचार्यभर्तृहरिदिशा प्रतिभाविवेचनम्

Shivananda Behera

प्रतिभा इति शब्दं शृत्वैव पाठकानां बुद्धौ संस्कृतसाहित्यानां लक्षणग्रन्थेषु विवेचितविषयस्य काव्यहेतोः अवबोधो भवति । तत्र आनन्दवर्धनादयः महान्तो कवयः काव्यहेतुं विवेच्य तत्रापि कविप्रतिभाम् अनिवार्यतत्त्वरूपेण प्रतिपादितवन्तः । मम्मटाचार्याः अपि शक्तिरूपेण प्रतिभामेव विवेच्य काव्यहेतोः अनिवार्याङ्गत्वेन सुसाधितवन्तः । अथ प्रतिभाशब्देन किमसौ काव्यहेतुरेव गृह्यते? उत तदनेन कवित्वबीजमेव गृह्यते? नैव, तत्र सर्ववेदपारिषदि व्याकरणशास्त्रेऽपि अस्ति कोपि प्रतिभाशब्दको विषयः । तद्दर्शनसम्प्रदाये सुप्रसिद्धाः वैयाकरणाः भर्तृहरिनामकाः आचार्याः स्वीये ग्रन्थे वाक्यपदीये विषयमिमं विस्तृततया वर्णयन्ति । तद्दिशा शोधऽऽलेखे पत्रे वाऽस्मिन् प्रतिभायाः विवेचनम् अनुसन्धात्रा करिष्यते ।
Pages : 14-16 | 383 Views | 78 Downloads
How to cite this article:
Shivananda Behera. आचार्यभर्तृहरिदिशा प्रतिभाविवेचनम्. Int J Sanskrit Res 2022;8(5):14-16.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.