Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part A

संस्कृतसाहित्ये ऋषिपरम्परा-हिमाचलप्रदेशस्य विशेषसन्दर्भे

Mangla Thakur

भारतवर्षे आर्याणां वासः हिमालयस्य स्वातनद्याः उपत्यकासु, सप्तसिन्धुप्रदेशे, उत्तर-दक्षिणपाञ्चालप्रदेशे चासीत् तस्मादेव समग्रभू-भागोऽयम् आर्यावर्तः इत्युच्यते। किञ्च आर्याणां मूलस्थानं हिमालयप्रदेशाः सिद्धाः भवन्ति। वैदिककालीनग्रन्थाः यथा- ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, ब्राह्मणग्रन्थाः, आरण्यकानि, उपनिषदः, वेदाङ्गानि, रामायणम्, महाभारतम्, पुराणानि, स्मृतिग्रन्थाः लौकिकसंस्कृतसाहित्यञ्च हिमालयस्य, अत्रत्यनदीनाम्, समाजस्य, संस्कृतेः, सभ्यतायाश्च भौगोलिकपक्षाणां द्योतकाः प्रमाणिततथ्यस्रोतांसि च वर्तन्ते। एतेषु ग्रन्थेषु आर्यावर्तस्य बहूनि ऐतिह्यस्रोतांसि विद्यमानानि सन्ति।
Pages : 10-13 | 276 Views | 64 Downloads
How to cite this article:
Mangla Thakur. संस्कृतसाहित्ये ऋषिपरम्परा-हिमाचलप्रदेशस्य विशेषसन्दर्भे. Int J Sanskrit Res 2022;8(5):10-13.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.