Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part C

वैयाकरणदृष्ट्या शब्दार्थसम्वन्धविमर्शः

Prakash Kumar Tripathy

शव्दनिष्ठसाधुत्वप्रकारकज्ञानजनकत्वं व्याकरणमिति व्याख्यापयन्ति मूर्धन्यभूता: शाव्दिका:। महामुनिपाणिनिप्रणीताष्टाध्यायीव्याकरणं सर्वेषु प्राथम्यं राजतेतराम्। चतुष्षष्टिकलाकलितभाषाज्ञानस्य अपरिहार्यत्वात् व्याकरणं भाषाविकाशाय वोधवैशद्याय च आद्रीयते । लक्ष्येलक्षणं व्याकरणमिति भाष्यस्यापि लक्ष्यविषयकसाधुत्वज्ञापकत्वं सुत्रात्मकलक्षणमेव व्याकरणम्। तत् धर्मोत्पत्यर्थं व्याकरणस्य मध्यमादि वाक्विज्ञानद्वारा परंब्रह्मधिगमत्वमुक्तं वाक्यपदीये
’तत् व्याकरणमागम्य परंव्रह्माधिगम्यते।“
अखण्डवाक्यस्फोटस्य प्रतिपत्तये पाणिनिव्याकरणस्य महान्तं भाष्यं विरच्य महर्षिपतञ्जलि: वाक्रुपव्रह्मतत्त्वस्य स्वरुपं विशदीचकार। महाभाष्यप्रथमाह्निके वैदिकावैदिकाशव्दानुशासनं वास्तविकशब्दार्थाववोधनाय महदुपकारकमिति निश्चप्रचम्। महाभाष्यकारपतञ्जले: समग्रं विवरणं पाणिनीयव्याकरणमुपजीव्य सम्पादितम्। यत: सूत्रवार्त्तिकरुपमाधारमाधाय गभीरपदार्थविवेचनात्मकं तत्त्वसमुच्चयमुपपादितम्।
सर्वो हि अर्थ: स्वविषयसंविज्ञानजनकत्वं प्रतिपाद्य व्यवहारपथमवतरति। शब्दस्य अर्थप्रकाशकस्य अर्थतादात्म्यापन्नस्य बुद्धितादात्म्यापन्नेन स्वरूपेण अर्थोपादानत्वम्। आम्नाये संहृतक्रमं भोक्तृभोग्यमिदं तत् शक्तिरूपेण अवस्थितं सूक्ष्मवागात्मकम्। आत्मतत्त्वमेव बहुधाभिन्नस्य विश्वस्य कारणत्वेन प्रतिपादितम्। तेन परब्रह्मरूपेण शब्देन मुमुक्षुभि: साजुज्यमिष्यते। तस्मिन् खलु परावाग्रूपे नित्ये वाग्योगविदो सर्वान् वासनारूपान् सन्देहरूपाञ्च ग्रन्थीन् विच्छिद्य मोक्षमभिलषन्ति।
Pages : 184-187 | 470 Views | 84 Downloads
How to cite this article:
Prakash Kumar Tripathy. वैयाकरणदृष्ट्या शब्दार्थसम्वन्धविमर्शः. Int J Sanskrit Res 2022;8(4):184-187.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.