Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part C

संस्कृतसाहित्ये नीते: मनोवैज्ञानिकं मूल्याङ्कनम्

Swapan Kumar Debsharma

नीतिशास्त्रेषु वैशद्येन नीते: चर्चा: सन्ति। तान् ग्रन्थान् व्यतिरीच्य संस्कृतसाहित्ये दृश्य-श्रव्य काव्येष्वपि नीतिविषयका: पर्यालोचना: वैशद्येन दरीदृश्यते। शोधपत्रेऽस्मिन् सर्वादौ नीते: स्वरूपं प्रतिपादितम्, तत्पश्चात् नीतिकाव्यनीतिशास्त्रयोर्मध्ये भेद: प्रदर्शित:, तदन्तरं नीतिकाव्यस्योद्भवविकासश्च विषये किञ्चित् दृष्टिपात: कृत:। शोधपत्रेऽस्मिन् कतिपयग्रन्थानवलम्ब्य नीते: मनोवैज्ञानिकं मूल्यांङ्कनं प्रतिपाद्यतम्। तेषु ग्रन्थेषु नीतिशतकम्, अभिज्ञानशाकुन्तलम्, मृच्छकटिकञ्चादि।
Pages : 180-183 | 389 Views | 99 Downloads
How to cite this article:
Swapan Kumar Debsharma. संस्कृतसाहित्ये नीते: मनोवैज्ञानिकं मूल्याङ्कनम्. Int J Sanskrit Res 2022;8(4):180-183. DOI: 10.22271/23947519.2022.v8.i4c.1827
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.