Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part C

कालिदासस्य कृतिषु मानवाधिकाराः

पापिया राणी पुरिष्टी

कविः समाजस्थानां मनुष्यानां हृदयोल्लासार्थं साहित्यं सृजति । समाजस्य कृते साहित्यं लिखितम् अस्ति । साधारणजनानां आवेगानुभूतिमाधारीकृत्य प्राचीनवैदिकसाहित्यमाधुनिकसाहित्यं वा रचितं भवति। किं जातम्, किं भवति किं वा भवितुमर्हति, तत् कविनां काव्ये प्रतिबिम्बितमस्ति। साहित्ये केवलं चरित्रविश्लेषणं रसास्वादनं वा न भवति, सामाजिकमूल्यानि, सामाजिकाधिकाराः तथा च सर्वाणि सामाजिकानि आग्रहाणि साहित्येन व्यक्तानि भवन्ति। महाकविना कालिदासेन स्वकाव्येषु मानवाधिकारः कथं प्रतिबिम्बितो भवति इति चर्चा अस्मिन् निबन्धे कृता । ते सर्वे अधिकाराः तत्कालीनजनैः भुक्ताः सन्ति, अद्यत्वे जनाः च तान् उपभोगयन्ति एव । अतः प्राचीनकाले अधुना च जनाः कथं अधिकाराः उपभोग्यन्ते, तेषां चर्चा कालिदासस्य काव्ये कथं भवति इत्यस्य दिग्दर्शन्मात्रं वर्णितमस्त्यत्र ।
Pages : 166-171 | 312 Views | 59 Downloads
How to cite this article:
पापिया राणी पुरिष्टी. कालिदासस्य कृतिषु मानवाधिकाराः. Int J Sanskrit Res 2022;8(4):166-171.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.