International Journal of Sanskrit Research
2022, Vol. 8, Issue 4, Part C
साम्प्रतिकस्थितौ काव्यशास्त्राध्ययनम्
प्रणति कुमारी साहु
समाजेऽस्मिन् अधुनातनकाले मानवाः काव्यशास्त्रपठनविमुखाः भवन्ति। तेषां रूचिस्तु अन्येस्मिन् बिषये यादृशी दृश्यन्ते तावत् आकर्षता काव्यशास्त्रे नैव परिलक्ष्यते। यत्द्वारा अद्यतनसमाजे काव्यशास्त्राध्ययनं, तस्य उपयोगिता महत्वादयश्च क्षुर्णं जायते। अतः साम्प्रतिकस्थितौ काव्यशास्त्रस्य उपयोगिता तस्याध्ययनमवगमनं तथा स्वस्य जीवने तस्य प्रयोगादिकं कथं मानवस्य स्वकीयमुल्यवोधकता परिपुष्णाति पुनश्च समाजस्य कल्याणसाधनं स्पष्टरूपेण साधयति तदेव मम शोधपत्रस्य विषयोऽस्ति। यत् मया स्पष्टतया प्रतिपादितास्ति पत्रेस्मिन्।
How to cite this article:
प्रणति कुमारी साहु. साम्प्रतिकस्थितौ काव्यशास्त्राध्ययनम्. Int J Sanskrit Res 2022;8(4):163-165.