Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part F

प्रो० सत्यव्रतशास्त्रिमहोदयस्य परिचय

डॉ. धीरेन्द्र कुमार झा

एवं विचार्यमाणे श्रीसत्यव्रतशास्त्रिणः काव्येषु युगद्वयस्य चेतना प्रतिबिम्बिता दृश्यते। तस्य रामकीर्तिमहाकाव्ये रामायणकालिक्याः भारतीयचेतनया सहैव थाइलैण्डदेशस्य वर्तमानकालिकी चेतनाऽपि दृष्टा भवति। तत्प्रणीत बोधिसत्वचरितम् बौद्धयुगसम्बद्धायाः सामाजिक्याः दार्शनिक्या च चेतनायाः उत्तमं निदर्शनम् अस्ति।
Pages : 382-383 | 31 Views | 16 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. धीरेन्द्र कुमार झा. प्रो० सत्यव्रतशास्त्रिमहोदयस्य परिचय. Int J Sanskrit Res 2022;8(3):382-383.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.