Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part F

भौतिकशरीरं तथा योगचिकित्सा

Bibhudatta Mishra

शरीरमाद्यं खलु धर्मसाधनम् इति न्यायेन शरीरस्य सुस्थता एव प्रथमतया काम्यम्। कर्मानुसारं तु शरीरे विकारः जायते एव । तत्तत् विकाराणामुपसमनाय चिकिसा विधीयते। आयुर्वेदानुसारं चिकिसा नाम या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते इति । योगः इति शब्दस्य व्युत्पत्ति द्विधा भवति यथा युज्यतेऽनेनेति योगः, युज्यतेऽस्मिन्निति योगः इति। इह युज्यतेऽस्मिन्नित्यर्थेन योगशब्दः आधिव्याधीनां विनाशाय कल्पते । योगेन नाम यौगिकोपायेन या चिकित्साविधानं क्रियते सा योगचिकित्सा इति कथ्यते । अपि च स्वास्थ्यं नाम यस्यां दशायां शरीरस्य मस्तिष्कस्य वा सर्वाणि कार्याणि सामान्यरूपेण सक्रियतापूर्वकं सम्पन्नानि स्युः। शरीरमस्तिष्कयोः समान्यप्राकृतिककस्थितिः स्वास्थ्यस्य महत्त्वपूर्णमाद्यं च लक्षणं वर्तते । स्वास्थ्याभावो रोगः उच्यते । रोगाणां निवृत्तये महत्त्वपूर्णं वर्तते स्वास्थ्यसंरक्षणं तच्च योगेन सम्भवति।
Pages : 372-375 | 232 Views | 45 Downloads
How to cite this article:
Bibhudatta Mishra. भौतिकशरीरं तथा योगचिकित्सा. Int J Sanskrit Res 2022;8(3):372-375.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.