Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part F

पाणिनीयशिक्षायां संस्कृतवर्णविचारः

Balabhadra Karna

पाणिनीयशिक्षा महर्षिपाणिनिना विरचिता । पाणिनीयशिक्षायां षष्टिः (६०) कारिकाः सन्ति । पाणिनीयशिक्षानुसारं संस्कृतवर्णाः त्रिषष्टिः(६३) चतुर्षष्टिः(६४) वा सन्ति । तथा हि- स्वरवर्णाः एकविंशतिसंख्यकाः (२१) + स्पर्शवर्णाः पञ्चविंशतिसंख्यकाः (२५) + यादयः अष्टसंख्यकाः (८) + यमवर्णाः चत्वारः (४) + अनुस्वारः एकः (१) + विसर्गः एकः (१) + जिह्वामूलीयः कः (१) + उपध्मानीयः पः (१) + दुःस्पृष्टः ळकारः (१) + प्लुतः लृकारः (१) = ६४ । एवंरूपेण पाणिनीयशिक्षायां प्लुतलृकारं विहाय त्रिषष्टिः(६३) वर्णाः, प्लुतलृकारग्रहणेन चतुःषष्टिः(६४) वर्णाः भवन्ति ।
Pages : 356-361 | 411 Views | 124 Downloads
How to cite this article:
Balabhadra Karna. पाणिनीयशिक्षायां संस्कृतवर्णविचारः. Int J Sanskrit Res 2022;8(3):356-361.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.