Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part D

शिक्षाशास्त्रे नैतिकविकासः

डाॅ. सन्तोष कुमार झा

पुराकाले अस्माकं देशे तत्सव गुरुकुलमासीत्। विद्यालयविहीना पाठशाला आसीत्। अनुभवे नीत्यनुगुणं प्रापयति स्म। तत्रा मातापितुः संस्कारो{पि तान् पूर्वं प्रापयन्ति स्म। तावेव ते गुरुकृपया क्रियान्वितं विकसितं च कुर्वन्ति स्म। रुच्यानुगुणं ते विविध्ेषु विषयेषु उन्मुखं भूत्वा सत्यान्वेषणं ज्ञानस्य परिष्कार×च कुर्वन्ति स्म। परं वैदेशिकशिक्षाप(तयः व्यर्थप्रमाणिता जाता। अत्रा स्वदेशे अस्याः शिक्षायाः हीनता विदेशे च उच्चता भावस्य जागरणं जातम्। तेनैव आध्ुनिकी शिक्षा मानवान् नैतिकविषये विमुखं करोतिर्। एं शिक्षाप(तौ नैतिकताया अभावकारणात् जातमित्येव लक्षयति। आध्ुनिकपरिप्रेक्ष्ये बहवः छात्राः शिक्षितजनाश्च लोकव्यवहारात् अपरिचिताः सन्ति। सर्वत्रा तेषां अनुभवहीनज्ञानम् अपूर्णशिक्षा संस्काररहिताचरण×च दृष्टिगोचरो भवति। आध्ुनिकशिक्षा सि(ान्तेषु आधरिता वर्तते या जगज्जीवनयोः तादात्मयस्थापितं नैव कर्तुं शक्नोति। मातापितरौ एव बालकानां प्रथमो गुरुः यस्य प्रथमशिक्षा गृहे एव संस्कारस्य शिक्षा दातव्यम्। परं मातापितरो एव संस्काराभावः आदर्शजीवने कर्मोभावाश्च। सम्प्रति अस्या मानवताया एव आध्ुनिकसन्दर्भे नवीनसन्दर्भे च मूल्याघड्ढनमावश्यकं वर्तते। मानवतायाः पृष्ठभूमौ अनुकूलशिक्षा एव अस्मान् विकसयति। नैतिकशिक्षायाः अभावे आत्मिकोन्नतिः नैव भवितुमर्हति तथा च मानवः पूर्णरूपेण विकासपथि नैव अग्रसरन्ति। अस्मिन् सन्दर्भे
राष्ट्रिय शिक्षा आयोगः ;1964-66द्धविद्यालयीय पाठ्यक्रमे प्रमुखो दोषः वर्तते अत्रा सामाजिकनैतिक-आध्यात्मिकमूल्यशिक्षाया अनुपस्थितिः। यदि वयं स्वशिक्षा- संस्थाभ्यः नैतिकशिक्षा-आध्यात्मिकप्रशिक्षण×च पृथक्कुर्मः तर्हिं वयं ऐतिहासिक- विकासस्य कार्यं कुर्मः। व्यक्तेः नैतिकव्यवहारमनेकाः जैविककारकाः सामाजिकार्थिकपृष्ठभूमीनां तथा बौ(िकक्ष्मतादयः प्रभावयति। परिवारः तथा विद्यालयस्य सहयोगः बालकानां समूहस्याध्यययनं व्यापकानुभवः सनातन- मूल्यानाम्प्रति सम्मानं तथा मानवकल्याणस्य भावनायाः विकासः अस्यां दिशायां महत्त्वपूर्णयोगदानकर्तुं शक्नोति। अतो{त्रा को नैतिकशिक्षाविकासः ? तस्य लक्षणानि, परिभाषा तथा च कस्मै कृते आवश्यकमित्यादीनां विमर्शो{स्मिन् शोध्पत्रो अग्रे भविष्यतीति शम्।
Pages : 209-213 | 331 Views | 75 Downloads
How to cite this article:
डाॅ. सन्तोष कुमार झा. शिक्षाशास्त्रे नैतिकविकासः. Int J Sanskrit Res 2022;8(3):209-213.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.