Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part D

आधुनिकखगोलशास्‍त्रज्ञैः प्रतिपादिताः ग्रहाणां स्थिति-गतिविषयकाः केचन सिद्धान्ताः

गिरीशभट्टः बि, दिनेश मोहन जोशी

पारम्परिकक्रमेण ये ज्यौतिषशास्त्रस्य अध्ययनं कुर्वन्ति तेषु अधिकानां छात्त्राणां कृते आधुनिकखगोलशास्त्रस्य ज्ञानं किञ्चित् न्यूनमस्ति । यतः तेषां गतिः आधुनिकखगोलशास्त्रे आधुनिकगणितशास्त्रे च किञ्चित् अल्पीयसी वर्तते इति वयं जानीमः । अतः पारम्परिकक्रमेण ये ज्यौतिषशास्त्रस्याध्ययनं कुर्वन्ति तेषु अधिकतमाः छात्त्राः प्राचीनार्वाचीनज्योतिर्विज्ञानयोः तुलनां कर्तुं समर्थाः न भवन्ति । अस्य शोधपत्रस्य मुख्योद्देश्यम् अस्ति आधुनिकखगोलशास्त्रस्य कतिपयानां महत्वपूर्णविषयाणां सङ्क्षेपेण प्रस्तुतीकरणम् । येन पारम्परिकक्रमेण ज्यौतिषशास्त्रस्य अध्ययनरतानां छात्त्राणां कृते आधुनिकखगोलशास्त्रस्य सिद्धान्तानां सामान्यपरिचयो भवति। अस्मिन् शोधपत्रे आधुनिकखगोलशास्त्रानुसारेण ग्रह-नक्षत्रयोर्भेदाः, ग्रहशब्दव्याख्या, ग्रहाणां वर्गीकरणं, ग्रहाणां परिभ्रमणे सामान्यनियमाः, ग्रहाणां मन्दकर्णानां मानानि (सूर्याद् ग्रहाणां दूरत्वमानानि), ग्रहाणां भगणकालः, ग्रहाणां युतिकालः, ग्रहाणां दृष्टि-कलयोः निरूपणं, ग्रहाणां प्रतीयमानाः गतयः इत्येते विचाराः सम्यक् प्रतिपादिताः ।
Pages : 190-199 | 422 Views | 156 Downloads
How to cite this article:
गिरीशभट्टः बि, दिनेश मोहन जोशी. आधुनिकखगोलशास्‍त्रज्ञैः प्रतिपादिताः ग्रहाणां स्थिति-गतिविषयकाः केचन सिद्धान्ताः. Int J Sanskrit Res 2022;8(3):190-199.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.