Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part A

उपलब्धिप्रस्तावः

पि. श्रीकान्तः

आधुनिकसमाजे मनोविज्ञानशास्त्रस्य उपयोगिता बहुधा दृश्यते। विशिष्टतया एतस्य शास्त्रस्य आवश्यकतापि महती वर्तते। एतेनैव शिक्षाशास्त्रे अथवा अन्येषु विभागेषु च कार्यक्रमनिर्वहणे अभिलाषितफलितानि प्राप्तुं शक्यते। तत्र अधिगमविषये, बुद्धिविषये, व्यक्तित्वविषये च विशेषव्याख्या, लक्षणानि, सिद्धान्ताः, व्याख्या च बहवः बहुविधरीत्या प्रतिपादितवन्तः। परन्तु उपलब्धिविषये बहुन्यूनतया व्याख्या आगताः। अतोऽत्र उपलब्धिर्नाम कः, तस्य लक्षणानि, परिभाषाः, केषु केषु एतस्य प्रभावो विद्यते इति अग्रे विचारयामः।
Pages : 17-20 | 310 Views | 47 Downloads
How to cite this article:
पि. श्रीकान्तः. उपलब्धिप्रस्तावः. Int J Sanskrit Res 2022;8(3):17-20.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.