Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 2, Part E

श्रुतिप्रस्थाने स्मृतिशक्ते: विकासोपाया:

डॉ. नन्दिघोषमहापात्रः

रातनभारतीयवैदिकपरम्परा स्मृतिप्राधाना आसीत् । श्रूयते आचार्यशङ्करः सम्पूर्णस्य वेदस्य स्मरणं कृतवान् आसीत्।
अष्टवर्षे चतुर्वेदी द्वादशे सर्वशास्त्रविद् ।
षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरभ्यगात् ।।
परं साम्प्रतिकसमाजे जनानां स्मृतशिक्तिः ह्रासो भवति। तत्र प्रमुखं कारणं भौतिकसंसाधनानामत्यधिकोपयोगः अव्यवस्थितजीवनयापनञ्च। एतादृशानां समस्यानां निराकरणार्थं संस्कृतवाङ्मये उपायाः निर्द्दिष्टाः सन्ति । तत्केवलं दिङ्मात्रमत्र प्रस्तूयते
Pages : 291-295 | 254 Views | 60 Downloads
How to cite this article:
डॉ. नन्दिघोषमहापात्रः. श्रुतिप्रस्थाने स्मृतिशक्ते: विकासोपाया:. Int J Sanskrit Res 2022;8(2):291-295.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.