Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 2, Part E

पाणिनिनेपालीव्याकरणयोः सम्प्रदानकारकस्य मूल्यत्वं

श्रीखेमलाल शर्मा

व्यावहारिकदृष्ट्या नेपालीव्याकरणस्य उपजीव्यत्वं पाणिनिव्याकरणमिति भजति। पाणिनिव्याकरणे सम्प्रदानकारके त्रयो भेदाः। नेपालीव्याकरणे च भेदद्वयम्। अनयोः समानं भिन्नत्वम्, एषु विषयेषु चर्चा अस्मिन् लेखे विद्यते। यथा- पाणिनिव्याकरणस्य सम्प्रदानकारकस्य निम्नलिखितभेदाः-
१.अनिराकर्तृ- सूर्याय अर्घ्यं ददाति।
२.प्रेरयितृ- विप्राय गां ददाति।
३.अनुमन्तृ- उपाध्यायाय गां ददाति। इति
नेपाल्यां भेदद्वये प्रेरकः अप्रेरकश्च। प्रेरकः येन यस्मै ददाति वा मत्कृते एवं करोतु इति वदति, स प्रेरकः।
Pages : 258-261 | 422 Views | 134 Downloads
How to cite this article:
श्रीखेमलाल शर्मा. पाणिनिनेपालीव्याकरणयोः सम्प्रदानकारकस्य मूल्यत्वं. Int J Sanskrit Res 2022;8(2):258-261.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.