Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 2, Part C

पाणिन्युत्तरवर्तिनामुणादिसूत्रकाराणां विषये संक्षिप्तालोचनम्

जयश्री बाउलिया

पाणिनेः परवर्तिकाले उणादिप्रत्ययस्य चर्चा पुनः पुनः दृश्यते । मूलतः शाकटायनस्योणादिसूत्रमवलम्ब्य ताभिः उणादिसूत्रं प्रणीतम् । अपि च तेषाम् उणादिसूत्राणामुपरि बहवः वृत्तिग्रन्थाः रचिताः । एतेनानुमीयते पाणिनेः उत्तरवर्तिवैयाकरणैः उणादिप्रत्ययाः समादृताः आसन् । कैश्चिदाचार्याः कृदन्तभागे उणादिप्रत्ययानामालोचनमकुर्वन् । कैश्चिदाचार्याः तु कृदन्तभागस्य परिशिष्टांशरूपेण उणादिप्रत्ययान् रचितवन्तः । तेषामाचार्याणां विषये संक्षेपेण किञ्चिदुच्यते ।
Pages : 160-161 | 366 Views | 61 Downloads


International Journal of Sanskrit Research
How to cite this article:
जयश्री बाउलिया. पाणिन्युत्तरवर्तिनामुणादिसूत्रकाराणां विषये संक्षिप्तालोचनम्. Int J Sanskrit Res 2022;8(2):160-161.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.