Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2022, Vol. 8, Issue 1, Part E

साहित्ये चेतनाशब्द–विमर्श:

डॉ. धीरेन्द्र कुमार झा

आधुनिकयुगे चेतनाशब्दः आंग्लभाषायाः consciousne शब्दश्च समानार्थे प्रयुक्तौ भवतः। Oxford शब्दकोषानुसारं sate of being conscious अर्थात् स चेतना स्थितिः अथवा Totality of a person's thought and feeling अर्थात् कस्यापि विचाराणाम् अनुभूतीनां च समुदायः consciousness चेतना इति उच्यते। आप्टे वामन विचारानुसारं चित् धातोः ल्युट् प्रत्यये कृते चेतनाशब्दः सिद्धयति। तस्य स्त्रीलिङ्गे चेतना इति रूपं भवति। चेतनायाः अर्थः ज्ञानं, संज्ञा, प्रतिबोधः। दर्शनशास्त्रानुसारं विचारणाम्, अनुभूतीनां, संकल्पनां च आनुशाङ्गिकी दशा, स्थितिः, भक्तिर्वा चेतना भवति। एवं विविधशब्दानुसारं प्राणिनः सामर्थ्यं विशिष्टा शक्तिर्वा चेतनापदेन consciousness वा उच्यते। इदमेव सामर्थ्यं विशिष्टा शक्तिर्वा तस्य बौद्धिकीनां भावनात्मिकानां वा क्रियाणां प्रवृत्तीनाम् उपलब्धीनां न मूलमस्ति।
Pages : 318-320 | 53 Views | 24 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. धीरेन्द्र कुमार झा. साहित्ये चेतनाशब्द–विमर्श:. Int J Sanskrit Res 2022;8(1):318-320.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.