Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 1, Part B

श्रीमद्भगवद्गीतायां मानसिकस्वास्थ्यसूत्राणि

डॉ0 श्वेता बिश्नोई

भौतिकेऽस्मिन्युगे मानसिकस्वास्थ्यसंरक्षणं महाच्चिन्ताविषयो वर्तते। श्रीकृष्णेनोपदिष्टा श्रीमद्भगवद्गीता मानसिकस्वास्थ्यस्य हेतोः निषेधात्मकं व्यवहारात्मकं च द्विविधं मार्गं शिक्षयति। मनसि ईर्ष्याद्वेषक्रोधमोहकामरागभयादीनां भावानामभावः, कर्मफलेच्छात्यागः च तत्र शुभभावान् जनयति मनुष्यः च सुखदुःखे समो भूत्वा आत्मनः समाजस्यापि च भूत्यर्थं कर्माणि आचरति तज्जाता मानसिकी शान्तिः सर्वविधमानसिकस्वास्थ्यमावहति। भगवता श्रीकृष्णेनोपदिष्टा गीता वर्तमानपरिस्थितिषु समग्रमानसिकविकारनाशस्य मानसिकस्वास्थ्यस्य च मार्गं प्रदर्शयति।
Pages : 70-72 | 423 Views | 80 Downloads
How to cite this article:
डॉ0 श्वेता बिश्नोई. श्रीमद्भगवद्गीतायां मानसिकस्वास्थ्यसूत्राणि. Int J Sanskrit Res 2022;8(1):70-72.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.