Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 1, Part B

रमानाथमिश्रकृतचाणक्यविजयनाटके पञ्च-अर्थप्रकृतयः

सागरिका प़ण्डा

उत्कलप्रदेशस्य सारस्वतपीठं तथा संस्कृतसाहित्यस्य श्रीक्षेत्रं भवति बालेश्वरम्‌ । विभिन्नदेवालयानां सांस्कृतिकपीठानाञ्च भित्तिभूमिषु विद्यमानानां शिलालेखानां समीक्षणेन प्राचीनकालादारभ्य एयावत्‌ बालेश्वरमण्डलस्य चच्र्चा आसीदिति सवैर्ः ज्ञायते। वैदिकयुगादारभ्य आधुनिकयुगपर्यन्तं संस्कृतसाहित्यं प्रति बालेश्वरस्य अवदानं अविस्मरणीयम्‌ । एतर्दथं किशोरीमोहनद्विवेदि- पुण्डरीकाक्षमिश्रः- पीताम्वरपण्डा- नीलमणिदाशः- मिहिरपाणिग्राहि- उमाकान्तपण्डा- एते कविप्रवराः चिरस्मरणीयाः । एतेषु रमानाथमिश्रमहाभागाः स्वतन्त्रं स्थानमधिकुर्वन्ति ।
Pages : 67-69 | 404 Views | 51 Downloads
How to cite this article:
सागरिका प़ण्डा. रमानाथमिश्रकृतचाणक्यविजयनाटके पञ्च-अर्थप्रकृतयः. Int J Sanskrit Res 2022;8(1):67-69.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.