Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part D

अष्टाङ्गयोगाभ्यासस्य शारीरिकमानसिकसामाजिकसांस्कृतिकश्च परिणामः

ममि महान्त

प्रेक्षणार्थकाद् दृश् धातोः ल्युट् प्रत्यये कृते दर्शनशब्दो निष्पद्यते। किं नाम दर्शनम्? दृश्यते अनेन इति दर्शनम्।येन साधनेन इदं विश्वं, वस्तुजातं, ब्रह्म,जीवात्मा, प्रकृतिश्च यथातथ्येन दृश्यते निरीक्ष्यते परिक्ष्यते समीक्षते विविच्यते च तद् दर्शनपदेन अभिधीयते। भारतीयदर्शनेषु पातञ्जलयोगदर्शनस्य महत्वो सर्वविदितः।अत्रैव योगतत्त्वानां स्वरुपं विस्तरेण प्रतिपादितमस्ति।योगदर्शनस्य चिन्तनपद्धतिरेव अन्यदर्शनभ्यो भिन्ना,त़ञ्च आत्मसाक्षात्काराकाङ्क्षिणः कृते अमुल्यनिधिः अस्ति। मानवसभ्यतायाः उत्पत्तिः यस्मिन् काले अभवत्, तदारभ्य योगस्यापि समुत्पत्तिः भवति । योगशास्त्रं मानवजीवनस्य सदगतये निःश्रेयस्यप्राप्तये च उदिष्टमस्ति। तद्विषये श्रीमद्भगवदगीतायां कथितं यत् - “समत्वं योगमुच्यते ” । अर्थात् कर्मणः सिद्धिसिद्धौ वा समस्थितिः भवति योगः। व्यासभाष्यानुसारे “योगः समाधिः” अर्थात् संसाररुपी सागरस्य संपूर्णं तरणमेव योगः।परन्तु महर्षिपतञ्जलिना उक्तम् - “योगश्चित्तवृत्तिनिरोधः” । चित्तवृत्तीनां निरोधेनैव योगस्य संसिद्धिः। चित्तवृत्तिनिरोधाख्यस्य योगस्य यम-नियम-आसन-प्राणायम-प्रत्याहार-धारणा-ध्यान-समाधिरुपाणि अष्टौ अङ्गानि भवन्ति।योगाङ्गानि समाधिमधिजिंगासूनां कर्तव्यमीमांसां बोधयन्ति। अष्टाङ्गयोगाभ्यासवलेन तु विविध सिद्धयः प्राप्यन्ते इत्यत्र सर्वेषां ऐकमत्यमस्ति।योगः सार्वभौमिकः धर्मोऽस्ति। न तस्य कश्चित् मते सम्प्रदाये वा पक्षपातः द्दश्यते।अत्रैव शारीरिक-मानसिक-सामाजिक-सांस्कृतिकश्च सर्वविधसमस्यायाः परित्राणोपायाः लिपिबद्धाः वर्तन्ते।
“योगेन चित्तस्य पदेन वाचां, मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मुनीनां, पतञ्जलिं प्राञ्जलिरानतोऽस्मि ”।।
Pages : 247-250 | 415 Views | 69 Downloads
How to cite this article:
ममि महान्त. अष्टाङ्गयोगाभ्यासस्य शारीरिकमानसिकसामाजिकसांस्कृतिकश्च परिणामः. Int J Sanskrit Res 2021;7(6):247-250.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.