Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part D

ध्वनिपरिवर्त्तने काशिकावृत्तौ पठितोदाहरणानां भूमिका

Dr. Dharmendra Das

शास्त्रेष्वाद्यं व्याकरणम् । तत्र महर्षिणा पाणिनिना प्रणीतमिदं पाणिनीयं महाशास्त्रं भुवनविदितं सूत्रात्मकम् अष्टाध्यायीग्रन्थरत्नं राजते । पाणिनीयसूत्राणां व्याख्यानग्रन्थत्वेन प्रसिद्धा काशिकावृत्ति: । उदाहरणमण्डिता काशिकावृत्ति: । वैयाकरणयो: वामनजयादित्ययो: सम्मिलिता वृत्तिरियम् । सूत्रव्याख्यानावसरेऽत्र संगृहीतोदाहरणशब्दानां प्रासङ्गिकता साम्प्रतिकशोधजगति वर्त्तते एव । भाषावैज्ञानिकरूपेण काशिकावृत्तिकारयो: वामनजयादित्ययो: भूमिका शोधपत्रेऽस्मिन् चर्चिता वर्त्तते । आधुनिकभाषाविज्ञानदृष्ट्या काशिकावृत्तिगतोदाहरणानां तात्पर्याकलनं क्रियते यत्र काशिकावृत्तौ ध्वनिपरिवर्त्तननिष्ठोदाहरणानां भाषाशास्त्रीयविचार: प्रस्तूयते ।
Pages : 241-246 | 445 Views | 93 Downloads
How to cite this article:
Dr. Dharmendra Das. ध्वनिपरिवर्त्तने काशिकावृत्तौ पठितोदाहरणानां भूमिका. Int J Sanskrit Res 2021;7(6):241-246.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.